lunes, 2 de abril de 2007

Jueves / Brihaspati

Apaciguamiento de Júpiter (jueves)

Donacion: Done un zafiro amarillo u otra gema amarilla como el topacio amarillo, un arbolillo peepal, azafrán, cúrcuma, azucar, un caballo, o flores amarillas a un Brahmin (sacerdote) el jueves por la mañana. (La entrega de alimentos a los necesitados equivale a todas las donaciones mencionadas.)
Ayuno: En jueves, sobre todo durante los tránsitos de Júpiter y los periodos de Jupiter mayores o menores.
Mantra: para ser cantado el jueves, una hora antes del ocaso, sobre todo durante los periodos de Jupiter mayores o menores.
Guru Bija Mantra: Om gram grim graum sah gurave namah.
Resultado: La deidad planetaria Brihaspati al estar complacida incrementa la satisfacción, facilitando el matrimonio, el alumbramiento y la armonía familiar. Reducción en enfermedades causadas por un Júpiter mal ubicado.


Gurva-astottara-shata-nama-vali
(Los 108 nombres de Guru)

1. Om gurave namah
2. Om gunakaraya namah
3. Om goptre namah
4. Om gocaraya namah
5. Om gopatipriyaya namah
6. Om gunive namah
7. Om gunavatam shrepthaya namah
8. Om gurunam gurave namah
9. Om avyayaya namah
10. Om jetre namah
11. Om jayantaya namah
12. Om jayadaya namah
13. Om jivaya namah
14. Om anantaya namah
15. Om jayavahaya namah
16. Om amgirasaya namah
17. Om adhvaramaktaya namah
18. Om viviktaya namah
19. Om adhvarakritparaya namah
20. Om vacaspataye namah
21. Om vashine namah
22. Om vashyaya namah
23. Om varishthaya namah
24. Om vagvacaksanaya namah
25. Om citta-shuddhi-karaya namah
26. Om shrimate namah
27. Om caitraya namah
28. Om citrashikhandijaya namah
29. Om brihad-rathaya namah
30. Om brihad-bhanave namah
31. Om brihas-pataye namah
32. Om abhishtadaya namah
33. Om suracaryaya namah
34. Om suraradhyaya namah
35. Om surakaryakritodyamaya namah
36. Om girvanaposhakaya namah
37. Om dhanyaya namah
38. Om gishpataye namah
39. Om girishaya namah
40. Om anaghaya namah
41. Om dhivaraya namah
42. Om dhishanaya namah
43. Om divya-bhushanaya namah
44. Om deva-pujitaya namah
45. Om dhanurddharaya namah
46. Om daitya-hantre namah
47. Om dayasaraya namah
48. Om dayakaraya namah
49. Om dariddya-nashanaya namah
50. Om dhanyaya namah
51. Om daksinayanasambhavaya namah
52. Om dhanurminadhipaya namah
53. Om devaya namah
54. Om dhanurbana-dharaya namah
55. Om haraye namah
56. Om angarovarshasamjataya namah
57. Om angirah kulasambhavaya namah
58. Om sindhu-desha-adhipaya namah
59. Om dhimate namah
60. Om svarnakayaya namah
61. Om catur-bhujaya namah
62. Om heman-gadaya namah
63. Om hemavapushe namah
64. Om hemabhushanabhushitaya namah
65. Om pushyanathaya namah
66. Om pushyaragamanimandanamandi kasha-pushpa-samanabhaya namah
67. Om indradyamarasamghapaya namah
68. Om asamanabalaya namah
69. Om satva-guna-sampadvibhavasave bhusurabhishtadaya namah
70. Om bhuriyashase namah
71. Om punya-vivardhanaya namah
72. Om dharma-rupaya namah
73. Om dhana-adhyaksaya namah
74. Om dhanadaya namah
75. Om dharma-palanaya namah
76. Om sarva-veda-artha-tattva-jnaya namah
77. Om sarva-padvinivarakaya namah
78. Om sarva-papa-prashamanaya namah
79. Om svramatanugatamaraya namah rigveda-paragaya namah
80. Om riksarashimargapracaravate sada-anandaya namah
81. Om satya-samdhaya namah
82. Om satya-samkalpa-manasaya namah
83. Om sarva-gamajnaya namah
84. Om sarva-jnaya namah
85. Om sarva-vedanta-vide namah
86. Om brahma-putraya namah
87. Om brahmaneshaya namah
88. Om brahma-vidya-avisharadaya namah
89. Om samana-adhi-kanirbhuktaya namah
90. Om sarva-loka-vashamvadaya namah
91. Om sasura-asura-gandharva-vanditaya satya-bhashanaya namah
92. Om brihaspataye namah
93. Om suracaryaya namah
94. Om dayavate namah
95. Om shubha-laksanaya namah
96. Om loka-traya-gurave namah
97. Om shrimate namah
98. Om sarva-gaya namah
99. Om sarvato vibhave namah
100. Om sarveshaya namah
101. Om sarvadatushtaya namah
102. Om sarva-daya namah
103. Om sarva-pujitaya namah

.. इति ब्रिहस्पति अष्टोत्तरशतनामावलिः सम्पूर्णं ..

Stotram

राग: अठान । ताल: तिश्र त्रिपुट
बृहस्पते तारापते ब्रह्मजाते नमोस्तु ते

महाबल विभो gISpate मःन्जुधनुर्मीनाधिपते महेन्द्राद्युपासितकृते
आधवादिविनुतधीमते

शुराचार्यवर्य वज्रधर shubhalakSaNa जगत्त्रयगुरो जरादिवर्जिताक्रोध कचजनकश्रितजनकल्पतरो पुरारिगुरुगुहसम्मोदित पुत्रकारक दीनबन्धो परादिचत्वारिवाक्स्वरूपप्रकाशक दयासिन्धो निरामयाय नीतिकर्त्रे निरःण्कुशाय विश्वभर्त्रे निरःण्जनाय भुवनभोक्त्रे निरःण्शाय मखप्रदात्रे

Traducción
¡Salutaciones Brihaspati! Señor de Tara, que nace de Brahma [1].

Oh omnipresente, Oh Señor de gran fuerza, Señor de la palabra [2], Señor de los encantadores Dhanus y Mina [3] cuya forma es adorada por Indra y los otros Dioses, y quién es el gran intelectual honrado por divinidades como Madhava [4].

Oh el mas estimado maestro de los Dioses, portador del rayo [5], de marcas auspiciosas, maestro de los tres mundos [6], que no es afectado por la vejez, inmutable, padre de Kaca [7], el divino Kalpataru [8] para aquéllos que toman refugio en Él, quién es un deleite para Shiva y Guruguha, y el que concede descendencia, pariente de los afligidos, el que manifiesta las cuatro fases de la palabra [9], un océano de compasión. Quién está desprovisto de toda enfermedad, el autor de smriti [10], incontrolable, el Señor del Universo, el impoluto, quién encanta en los mundos y es el bestque concede vigor.


GurvashhTakaM

जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो
भक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् .
साक्षात् श्रीगुरुरूप्मेत्य कृपया दृग्गोचरः सन् प्रभुः
तत्त्वं साधु विबोध्य तारयति तान् संसारदुःखार्णवात् ..

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम् .
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ..1..

कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम् .
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ..2..

षडङ्गादिवेदो मुखे शस्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति .
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ..3..

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः .
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ..4..

क्षमामण्डले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम् .
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ..5..

यशो मे गतं दिक्षु दानप्रेतापा\-
ज्जगद्वस्तु सर्वं करे यत्प्रसादात् .
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ..6..

na bhoge na yoge na vaa vaajiraajau
न कान्तामुखे नैव वित्तेषु चित्तम् .
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ..7..

अरण्ये न वा स्वस्य गेहे न कार्ये
na dehe mano vartate me tvanarghye .
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ..

गुरोरष्टकं यः पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही .
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ..

आथ श्रीदत्तात्रेयस्तोत्रम्

जटाधरं पांडुरांगं शूलहस्तं कृपानिधिम् .
सर्वरोगहरं देवं दत्तात्रेयमहं भजे .. 1..

अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य भगवान् नारदऋषिः .
अनुष्टुप् छन्दः . श्रीदत्तपरमात्मा देवता .
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ..

जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे .
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते .. 1..

जराजन्मविनाशाय देहशुद्धिकराय च .
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते .. 2..

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च .
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते .. 3..

र्हस्वदीर्घकृशस्थूल नामगोत्र विवर्जित .
पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते .. 4..

यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च .
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते .. 5..

आदौ ब्रह्मा मध्य विष्णुरंते देवः सदाशिवः .
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते .. 6..

भोगालयाय भोगाय योगयोग्याय धारिणे .
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते .. 7..

digambaraaya divyaaya divyaruupadhraaya cha .
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते .. 8..

जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने .
जयमानसतां देव दत्तात्रेय नमोऽस्तुते .. 9..

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे .
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते .. 10..

ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले .
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते .. 11..

अवधूतसदानन्दपरब्रह्मस्वरूपिणे .
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते .. 12..

सत्यंरूपसदाचारसत्यधर्मपरायण .
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते .. 13..

शूलहस्तगदापाणे वनमालासुकन्धर .
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते .. 14..

क्षराक्षरस्वरूपाय परात्परतराय च .
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते .. 15..

दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे .
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते .. 16..

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् .
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते .. 17..

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् .
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् .. 18..

.. इति श्रीनारदपुराणे नारदविरचितं
दत्तात्रेयस्तोत्रं सुसंपूर्णम् ..

Gurustotra

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् .
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः .. 1..

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया .
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः .. 2..

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः .
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः .. 3..

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् .
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः .. 4..

चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् .
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः .. 5..

सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः .
वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः .. 6..

चैतन्यश्शाश्वतश्शान्तः व्योमातीतो निरञ्जनः .
बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः .. 7..

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः .
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः .. 8..

अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने .
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः .. 9..

शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः .
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः .. 10..

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः .
तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः .. 11..

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः .
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः .. 12..

गुरुरादिरनादिश्च गुरुः परमदैवतम् .
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः .. 13..

tvameva maataa cha pitaa tvameva . tvameva bandhushcha sakhaa tvameva
त्वमेव विद्या द्रविणं त्वमेव . त्वमेव सर्वं मम देवदेव .. 14..

.. इति श्रीगुरुस्तोत्रम् ..

No hay comentarios: