lunes, 2 de abril de 2007

Sabado / Shani

Apaciguamiento de Saturno (sábado)

Donacion: Done un zafiro azul u otra gema azul a púrpura, hierro acerado, cuero, tierra agrícola, una vaca negra, un horno para cocinar con utensilios de cocina, un búfalo, mostaza negra o semillas de sesamo negro, a un hombre pobre el sábado por la tarde. (La entrega de alimentos a los necesitados equivale a todos los donativos mencinados.)
Ayuno: En sábado durante los tránsitos de Saturno, y especialmente durante los periodos de Saturno mayores o menores.
Mantra: para ser cantado en sábado, dos horas y cuarenta minutos antes de la salida del sol, sobre todo durante los periodos de Saturno mayores o menores.
Shani Bija Mantra: Om pram prim praum sah shanaisharaya namah.
Resultado:
La deidad planetaria Shani al estar complacida asegurando la victoria en disputas, sobre dolores crónicos procedentes, y trayendo el éxito a aquéllos comprometidos en el comercio de hierro o acero.


Shanya-astottara-shata-nama-vali
(Los 108 nombres de Shani)

1. Om shanaescaraya namah
2. Om shantaya namah
3. Om sarvabhistapradayine namah
4. Om sharanyaya namah
5. Om vagenyaya namah
6. Om sarveshaya namah
7. Om saumyaya namah
8. Om suramvandhaya namah
9. Om suralokaviharine namah
10. Om sukhasonapavishtaya namah
11. Om sundaraya namah
12. Om ghanaya namah
13. Om ghanarupaya namah
14. Om ghanabharanadharine namah
15. Om ghanasaravilepaya namah
16. Om khadyotaya namah
17. Om mandaya namah
18. Om mandaceshtaya namah
19. Om maha-niyaguna-atmane namah
20. Om martyapavanapadaya namah
21. Om maheshaya namah
22. Om dhayaputraya namah
23. Om sharvaya namah
24. Om shatatuniradharine namah
25. Om carasthirasvabhavaya namah
26. Om acamcalaya namah
27. Om nilavarnaya namah
28. Om nityaya namah
29. Om nilanjana-nibhaya namah
30. Om nilambara-vibhushaya namah
31. Om nishcalaya namah
32. Om vedyaya namah
33. Om vidhi-rupaya namah
34. Om virodha-dhara-bhumaye namah
35. Om bhedaspadasvabhavaya namah
36. Om vajradehaya namah
37. Om vairagyadaya namah
38. Om viraya namah
39. Om vitarogabhayaya namah
40. Om vipatparampareshaya namah
41. Om vishva-vandyaya namah
42. Om gridhnavahaya namah
43. Om gudhaya namah
44. Om kurmangaya namah
45. Om kurupine namah
46. Om kutsitaya namah
47. Om gunadhyaya namah
48. Om gocaraya namah
49. Om avidhya-mula-nashaya namah
50. Om vidhya-avidhya-svarupine namah
51. Om ayushyakaranaya namah
52. Om apaduddhartre namah
53. Om vishnu-bhaktaya namah
54. Om vishine namah
55. Om vividhagamavedine namah
56. Om vidhistutyaya namah
57. Om vandhyaya namah
58. Om virupa-akshaya namah
59. Om varishthaya namah
60. Om garishthaya namah
61. Om vajram-kushagharaya namah
62. Om varada bhayahastaya namah
63. Om vamanaya namah
64. Om jyeshthapatni-sametaya namah
65. Om shreshthaya namah
66. Om mitabhashine namah
67. Om kashtaughanashakartre namah
68. Om pushtidaya namah
69. Om stutyaya namah
70. Om stotra-gamyaya namah
71. Om bhakti-vashyaya namah
72. Om bhanave namah
73. Om bhanuputraya namah
74. Om bhavyaya namah
75. Om pavanaya namah
76. Om dhanur-mandala-samsthaya namah
77. Om dhanadaya namah
78. Om dhanushmate namah
79. Om tanu-prakasha-dehaya namah
80. Om tamasaya namah
81. Om asheshajanavandyaya namah
82. Om visheshaphaladayine namah
83. Om vashikritajaneshaya namah
84. Om pashunam pataye namah
85. Om khecaraya namah
86. Om khageshaya namah
87. Om ghana-nilambaraya namah
88. Om kathinyamanasaya namah
89. Om aryaganastutyaya namah
90. Om nilacchatraya namah
91. Om nityaya namah
92. Om nirgunaya namah
93. Om gunatmane namah
94. Om niramayaya namah
95. Om nandyaya namah
96. Om vandaniyaya namah
97. Om dhiraya namah
98. Om divya-dehaya namah
99. Om dinartiharanaya namah
100. Om dainyanashakaraya namah
101. Om aryajanaganyaya namah
102. Om kruraya namah
103. Om kruraceshtaya namah
104. Om kama-krodha-karaya namah
105. Om kalatraputrashatrutvakaranaya pariposhita-bhaktaya namah
106. Om parabhitiharaya namah
107. Om bhakta-sangha-manobhishta-phaladaya namah

.. इति शनि अष्टोत्तरशतनामावलिः सम्पूर्णं ..

Stotram

राग: यदुकुलकाम्भोजि । ताल: चातुरश्र एक
दिवाकरतनुजं शनैश्चरं धीरतरं सन्ततं cintayEham

भवाम्बुनिधौ निंअग्नजनानां भयःण्करम् अतिक्रूरफलदम् bhavAnIshakaTAkSapAtrabhUtabhaktimatAmatishayashubhaphaladam

कालाःन्जनकान्तियुक्तदेहं कालसहोदरं काकवाहं nIlAMshukapuSpamAlavRtaM nIlaratnabhUSaNAlaNkRtaM मालिनीविनुतगुरुगुहमुदितं मकरबुम्भराशिनाथं तिलतैलमिश्रितान्नदीपप्रियम् दयासुधासागरं निर्भयम् कालदण्डपरिपीदितजानुं कामितार्थफलदकामढेनुं कालचक्रभेदचित्रभानुं कल्पितच्चायादेविसूनुम्

Traducción
Siempre medito en el de movimientos lento [1] Shani, el hijo de Surya y el valeroso.

Quién causa temor en las personas zambullidas en el océano de la existencia mundana, y es el heraldo de eventos calamitosos [2]. Quién concede unicamente recompensas auspiciosas para los devotos favorecidos por la mirada generosa de Shiva.

El de cuerpo de lustre oscuro como el colirio [3], hermano de Yama, monta en su vehículo el Cuervo, y decorado con vestido azul y una corona de flores azules, con ornamentos incrustados de piedras azules que son adoradas por Malini [4] y deleita a Guruguha. Señor de las dos casas de Makara y Kumbha [5], con especial simpatía por la lámpara encendida con aceite de sesamo y arroz con semillas de sesamo [6], un océano de néctar de compasión y valiente. Cuya rodilla fue desfigurada por el personal del Señor de Muerte, como Kamadhenu [7], que concede todos los deseos, el fuego capaz de quebrar la rueda del tiempo [8], y concebido como el hijo de la Diosa Chaya.

Shriishanaishcharastotram

अस्य श्रीशनैश्चरस्तोत्रस्य दशरथ ऋषिः . शनैश्चरो देवता . त्रिष्टुप् छन्दः . . शनैश्चरप्रीत्यर्थ जपे विनियोगः.
दशरथ उवाच
कोणोऽण्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दोसौरिः .
नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय .. 1..
सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च .
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय .. 2..
नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृङ्गाः .
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय .. 3..
देशाश्च दुर्गाणि वनाणि यत्र सेनानिवेशाः पुरपत्तनानि .
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय .. 4..
तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा .
प्रीणाति मन्त्रैर्निजवसरे च तस्मै नमः श्रीरविनन्दनाय .. 5..
प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् .
यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय .. 6..
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यत् .
गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय .. 7..
स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी .
एकस्त्रिधाअ ऋग्ययजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय .. 8..
शन्यष्टकं यः प्रयतः प्रभते
नित्यं सुपुत्रैः पशुबान्धवैश्च .
पठेत्तु सौख्यं भुवि भोगयुक्तः
प्राप्नोति निर्वाणपदं तदन्ते .. 9..
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः .
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः .. 10..
एतानि दश नामाअनि प्रातरुत्थाय यः पठेत् .
शनैश्चरकृता पीडा न कदाचिद्भविष्यति .. 11..

.. इति श्रीब्रह्माण्डपुराणे श्रीशनैश्चरस्तोत्रं संपूर्णम् ..

No hay comentarios: